Declension table of ?balādhika

Deva

MasculineSingularDualPlural
Nominativebalādhikaḥ balādhikau balādhikāḥ
Vocativebalādhika balādhikau balādhikāḥ
Accusativebalādhikam balādhikau balādhikān
Instrumentalbalādhikena balādhikābhyām balādhikaiḥ balādhikebhiḥ
Dativebalādhikāya balādhikābhyām balādhikebhyaḥ
Ablativebalādhikāt balādhikābhyām balādhikebhyaḥ
Genitivebalādhikasya balādhikayoḥ balādhikānām
Locativebalādhike balādhikayoḥ balādhikeṣu

Compound balādhika -

Adverb -balādhikam -balādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria