Declension table of ?balābalākṣepaparihāra

Deva

MasculineSingularDualPlural
Nominativebalābalākṣepaparihāraḥ balābalākṣepaparihārau balābalākṣepaparihārāḥ
Vocativebalābalākṣepaparihāra balābalākṣepaparihārau balābalākṣepaparihārāḥ
Accusativebalābalākṣepaparihāram balābalākṣepaparihārau balābalākṣepaparihārān
Instrumentalbalābalākṣepaparihāreṇa balābalākṣepaparihārābhyām balābalākṣepaparihāraiḥ balābalākṣepaparihārebhiḥ
Dativebalābalākṣepaparihārāya balābalākṣepaparihārābhyām balābalākṣepaparihārebhyaḥ
Ablativebalābalākṣepaparihārāt balābalākṣepaparihārābhyām balābalākṣepaparihārebhyaḥ
Genitivebalābalākṣepaparihārasya balābalākṣepaparihārayoḥ balābalākṣepaparihārāṇām
Locativebalābalākṣepaparihāre balābalākṣepaparihārayoḥ balābalākṣepaparihāreṣu

Compound balābalākṣepaparihāra -

Adverb -balābalākṣepaparihāram -balābalākṣepaparihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria