Declension table of ?bakulitā

Deva

FeminineSingularDualPlural
Nominativebakulitā bakulite bakulitāḥ
Vocativebakulite bakulite bakulitāḥ
Accusativebakulitām bakulite bakulitāḥ
Instrumentalbakulitayā bakulitābhyām bakulitābhiḥ
Dativebakulitāyai bakulitābhyām bakulitābhyaḥ
Ablativebakulitāyāḥ bakulitābhyām bakulitābhyaḥ
Genitivebakulitāyāḥ bakulitayoḥ bakulitānām
Locativebakulitāyām bakulitayoḥ bakulitāsu

Adverb -bakulitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria