Declension table of ?bakulāvalikā

Deva

FeminineSingularDualPlural
Nominativebakulāvalikā bakulāvalike bakulāvalikāḥ
Vocativebakulāvalike bakulāvalike bakulāvalikāḥ
Accusativebakulāvalikām bakulāvalike bakulāvalikāḥ
Instrumentalbakulāvalikayā bakulāvalikābhyām bakulāvalikābhiḥ
Dativebakulāvalikāyai bakulāvalikābhyām bakulāvalikābhyaḥ
Ablativebakulāvalikāyāḥ bakulāvalikābhyām bakulāvalikābhyaḥ
Genitivebakulāvalikāyāḥ bakulāvalikayoḥ bakulāvalikānām
Locativebakulāvalikāyām bakulāvalikayoḥ bakulāvalikāsu

Adverb -bakulāvalikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria