Declension table of ?bakulāraṇyamāhātmya

Deva

NeuterSingularDualPlural
Nominativebakulāraṇyamāhātmyam bakulāraṇyamāhātmye bakulāraṇyamāhātmyāni
Vocativebakulāraṇyamāhātmya bakulāraṇyamāhātmye bakulāraṇyamāhātmyāni
Accusativebakulāraṇyamāhātmyam bakulāraṇyamāhātmye bakulāraṇyamāhātmyāni
Instrumentalbakulāraṇyamāhātmyena bakulāraṇyamāhātmyābhyām bakulāraṇyamāhātmyaiḥ
Dativebakulāraṇyamāhātmyāya bakulāraṇyamāhātmyābhyām bakulāraṇyamāhātmyebhyaḥ
Ablativebakulāraṇyamāhātmyāt bakulāraṇyamāhātmyābhyām bakulāraṇyamāhātmyebhyaḥ
Genitivebakulāraṇyamāhātmyasya bakulāraṇyamāhātmyayoḥ bakulāraṇyamāhātmyānām
Locativebakulāraṇyamāhātmye bakulāraṇyamāhātmyayoḥ bakulāraṇyamāhātmyeṣu

Compound bakulāraṇyamāhātmya -

Adverb -bakulāraṇyamāhātmyam -bakulāraṇyamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria