Declension table of ?bakulābharaṇamuni

Deva

MasculineSingularDualPlural
Nominativebakulābharaṇamuniḥ bakulābharaṇamunī bakulābharaṇamunayaḥ
Vocativebakulābharaṇamune bakulābharaṇamunī bakulābharaṇamunayaḥ
Accusativebakulābharaṇamunim bakulābharaṇamunī bakulābharaṇamunīn
Instrumentalbakulābharaṇamuninā bakulābharaṇamunibhyām bakulābharaṇamunibhiḥ
Dativebakulābharaṇamunaye bakulābharaṇamunibhyām bakulābharaṇamunibhyaḥ
Ablativebakulābharaṇamuneḥ bakulābharaṇamunibhyām bakulābharaṇamunibhyaḥ
Genitivebakulābharaṇamuneḥ bakulābharaṇamunyoḥ bakulābharaṇamunīnām
Locativebakulābharaṇamunau bakulābharaṇamunyoḥ bakulābharaṇamuniṣu

Compound bakulābharaṇamuni -

Adverb -bakulābharaṇamuni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria