Declension table of ?bakavṛkṣa

Deva

MasculineSingularDualPlural
Nominativebakavṛkṣaḥ bakavṛkṣau bakavṛkṣāḥ
Vocativebakavṛkṣa bakavṛkṣau bakavṛkṣāḥ
Accusativebakavṛkṣam bakavṛkṣau bakavṛkṣān
Instrumentalbakavṛkṣeṇa bakavṛkṣābhyām bakavṛkṣaiḥ bakavṛkṣebhiḥ
Dativebakavṛkṣāya bakavṛkṣābhyām bakavṛkṣebhyaḥ
Ablativebakavṛkṣāt bakavṛkṣābhyām bakavṛkṣebhyaḥ
Genitivebakavṛkṣasya bakavṛkṣayoḥ bakavṛkṣāṇām
Locativebakavṛkṣe bakavṛkṣayoḥ bakavṛkṣeṣu

Compound bakavṛkṣa -

Adverb -bakavṛkṣam -bakavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria