Declension table of ?bakasaktha

Deva

MasculineSingularDualPlural
Nominativebakasakthaḥ bakasakthau bakasakthāḥ
Vocativebakasaktha bakasakthau bakasakthāḥ
Accusativebakasaktham bakasakthau bakasakthān
Instrumentalbakasakthena bakasakthābhyām bakasakthaiḥ bakasakthebhiḥ
Dativebakasakthāya bakasakthābhyām bakasakthebhyaḥ
Ablativebakasakthāt bakasakthābhyām bakasakthebhyaḥ
Genitivebakasakthasya bakasakthayoḥ bakasakthānām
Locativebakasakthe bakasakthayoḥ bakasaktheṣu

Compound bakasaktha -

Adverb -bakasaktham -bakasakthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria