Declension table of ?bakadhūpa

Deva

MasculineSingularDualPlural
Nominativebakadhūpaḥ bakadhūpau bakadhūpāḥ
Vocativebakadhūpa bakadhūpau bakadhūpāḥ
Accusativebakadhūpam bakadhūpau bakadhūpān
Instrumentalbakadhūpena bakadhūpābhyām bakadhūpaiḥ bakadhūpebhiḥ
Dativebakadhūpāya bakadhūpābhyām bakadhūpebhyaḥ
Ablativebakadhūpāt bakadhūpābhyām bakadhūpebhyaḥ
Genitivebakadhūpasya bakadhūpayoḥ bakadhūpānām
Locativebakadhūpe bakadhūpayoḥ bakadhūpeṣu

Compound bakadhūpa -

Adverb -bakadhūpam -bakadhūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria