Declension table of ?bailvalaka

Deva

NeuterSingularDualPlural
Nominativebailvalakam bailvalake bailvalakāni
Vocativebailvalaka bailvalake bailvalakāni
Accusativebailvalakam bailvalake bailvalakāni
Instrumentalbailvalakena bailvalakābhyām bailvalakaiḥ
Dativebailvalakāya bailvalakābhyām bailvalakebhyaḥ
Ablativebailvalakāt bailvalakābhyām bailvalakebhyaḥ
Genitivebailvalakasya bailvalakayoḥ bailvalakānām
Locativebailvalake bailvalakayoḥ bailvalakeṣu

Compound bailvalaka -

Adverb -bailvalakam -bailvalakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria