Declension table of ?bailvakīya

Deva

NeuterSingularDualPlural
Nominativebailvakīyam bailvakīye bailvakīyāni
Vocativebailvakīya bailvakīye bailvakīyāni
Accusativebailvakīyam bailvakīye bailvakīyāni
Instrumentalbailvakīyena bailvakīyābhyām bailvakīyaiḥ
Dativebailvakīyāya bailvakīyābhyām bailvakīyebhyaḥ
Ablativebailvakīyāt bailvakīyābhyām bailvakīyebhyaḥ
Genitivebailvakīyasya bailvakīyayoḥ bailvakīyānām
Locativebailvakīye bailvakīyayoḥ bailvakīyeṣu

Compound bailvakīya -

Adverb -bailvakīyam -bailvakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria