Declension table of ?bailvaka

Deva

MasculineSingularDualPlural
Nominativebailvakaḥ bailvakau bailvakāḥ
Vocativebailvaka bailvakau bailvakāḥ
Accusativebailvakam bailvakau bailvakān
Instrumentalbailvakena bailvakābhyām bailvakaiḥ bailvakebhiḥ
Dativebailvakāya bailvakābhyām bailvakebhyaḥ
Ablativebailvakāt bailvakābhyām bailvakebhyaḥ
Genitivebailvakasya bailvakayoḥ bailvakānām
Locativebailvake bailvakayoḥ bailvakeṣu

Compound bailvaka -

Adverb -bailvakam -bailvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria