Declension table of ?baijavāpīya

Deva

MasculineSingularDualPlural
Nominativebaijavāpīyaḥ baijavāpīyau baijavāpīyāḥ
Vocativebaijavāpīya baijavāpīyau baijavāpīyāḥ
Accusativebaijavāpīyam baijavāpīyau baijavāpīyān
Instrumentalbaijavāpīyena baijavāpīyābhyām baijavāpīyaiḥ baijavāpīyebhiḥ
Dativebaijavāpīyāya baijavāpīyābhyām baijavāpīyebhyaḥ
Ablativebaijavāpīyāt baijavāpīyābhyām baijavāpīyebhyaḥ
Genitivebaijavāpīyasya baijavāpīyayoḥ baijavāpīyānām
Locativebaijavāpīye baijavāpīyayoḥ baijavāpīyeṣu

Compound baijavāpīya -

Adverb -baijavāpīyam -baijavāpīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria