Declension table of ?baijavāpi

Deva

MasculineSingularDualPlural
Nominativebaijavāpiḥ baijavāpī baijavāpayaḥ
Vocativebaijavāpe baijavāpī baijavāpayaḥ
Accusativebaijavāpim baijavāpī baijavāpīn
Instrumentalbaijavāpinā baijavāpibhyām baijavāpibhiḥ
Dativebaijavāpaye baijavāpibhyām baijavāpibhyaḥ
Ablativebaijavāpeḥ baijavāpibhyām baijavāpibhyaḥ
Genitivebaijavāpeḥ baijavāpyoḥ baijavāpīnām
Locativebaijavāpau baijavāpyoḥ baijavāpiṣu

Compound baijavāpi -

Adverb -baijavāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria