Declension table of ?baijavāpasmṛti

Deva

FeminineSingularDualPlural
Nominativebaijavāpasmṛtiḥ baijavāpasmṛtī baijavāpasmṛtayaḥ
Vocativebaijavāpasmṛte baijavāpasmṛtī baijavāpasmṛtayaḥ
Accusativebaijavāpasmṛtim baijavāpasmṛtī baijavāpasmṛtīḥ
Instrumentalbaijavāpasmṛtyā baijavāpasmṛtibhyām baijavāpasmṛtibhiḥ
Dativebaijavāpasmṛtyai baijavāpasmṛtaye baijavāpasmṛtibhyām baijavāpasmṛtibhyaḥ
Ablativebaijavāpasmṛtyāḥ baijavāpasmṛteḥ baijavāpasmṛtibhyām baijavāpasmṛtibhyaḥ
Genitivebaijavāpasmṛtyāḥ baijavāpasmṛteḥ baijavāpasmṛtyoḥ baijavāpasmṛtīnām
Locativebaijavāpasmṛtyām baijavāpasmṛtau baijavāpasmṛtyoḥ baijavāpasmṛtiṣu

Compound baijavāpasmṛti -

Adverb -baijavāpasmṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria