Declension table of ?baijavāpa

Deva

MasculineSingularDualPlural
Nominativebaijavāpaḥ baijavāpau baijavāpāḥ
Vocativebaijavāpa baijavāpau baijavāpāḥ
Accusativebaijavāpam baijavāpau baijavāpān
Instrumentalbaijavāpena baijavāpābhyām baijavāpaiḥ baijavāpebhiḥ
Dativebaijavāpāya baijavāpābhyām baijavāpebhyaḥ
Ablativebaijavāpāt baijavāpābhyām baijavāpebhyaḥ
Genitivebaijavāpasya baijavāpayoḥ baijavāpānām
Locativebaijavāpe baijavāpayoḥ baijavāpeṣu

Compound baijavāpa -

Adverb -baijavāpam -baijavāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria