Declension table of ?baijanātha

Deva

MasculineSingularDualPlural
Nominativebaijanāthaḥ baijanāthau baijanāthāḥ
Vocativebaijanātha baijanāthau baijanāthāḥ
Accusativebaijanātham baijanāthau baijanāthān
Instrumentalbaijanāthena baijanāthābhyām baijanāthaiḥ baijanāthebhiḥ
Dativebaijanāthāya baijanāthābhyām baijanāthebhyaḥ
Ablativebaijanāthāt baijanāthābhyām baijanāthebhyaḥ
Genitivebaijanāthasya baijanāthayoḥ baijanāthānām
Locativebaijanāthe baijanāthayoḥ baijanātheṣu

Compound baijanātha -

Adverb -baijanātham -baijanāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria