Declension table of ?baida

Deva

NeuterSingularDualPlural
Nominativebaidam baide baidāni
Vocativebaida baide baidāni
Accusativebaidam baide baidāni
Instrumentalbaidena baidābhyām baidaiḥ
Dativebaidāya baidābhyām baidebhyaḥ
Ablativebaidāt baidābhyām baidebhyaḥ
Genitivebaidasya baidayoḥ baidānām
Locativebaide baidayoḥ baideṣu

Compound baida -

Adverb -baidam -baidāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria