Declension table of ?baiḍālavratikā

Deva

FeminineSingularDualPlural
Nominativebaiḍālavratikā baiḍālavratike baiḍālavratikāḥ
Vocativebaiḍālavratike baiḍālavratike baiḍālavratikāḥ
Accusativebaiḍālavratikām baiḍālavratike baiḍālavratikāḥ
Instrumentalbaiḍālavratikayā baiḍālavratikābhyām baiḍālavratikābhiḥ
Dativebaiḍālavratikāyai baiḍālavratikābhyām baiḍālavratikābhyaḥ
Ablativebaiḍālavratikāyāḥ baiḍālavratikābhyām baiḍālavratikābhyaḥ
Genitivebaiḍālavratikāyāḥ baiḍālavratikayoḥ baiḍālavratikānām
Locativebaiḍālavratikāyām baiḍālavratikayoḥ baiḍālavratikāsu

Adverb -baiḍālavratikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria