Declension table of ?baiḍālavrati

Deva

MasculineSingularDualPlural
Nominativebaiḍālavratiḥ baiḍālavratī baiḍālavratayaḥ
Vocativebaiḍālavrate baiḍālavratī baiḍālavratayaḥ
Accusativebaiḍālavratim baiḍālavratī baiḍālavratīn
Instrumentalbaiḍālavratinā baiḍālavratibhyām baiḍālavratibhiḥ
Dativebaiḍālavrataye baiḍālavratibhyām baiḍālavratibhyaḥ
Ablativebaiḍālavrateḥ baiḍālavratibhyām baiḍālavratibhyaḥ
Genitivebaiḍālavrateḥ baiḍālavratyoḥ baiḍālavratīnām
Locativebaiḍālavratau baiḍālavratyoḥ baiḍālavratiṣu

Compound baiḍālavrati -

Adverb -baiḍālavrati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria