Declension table of ?bahvīśvaramāhātmya

Deva

NeuterSingularDualPlural
Nominativebahvīśvaramāhātmyam bahvīśvaramāhātmye bahvīśvaramāhātmyāni
Vocativebahvīśvaramāhātmya bahvīśvaramāhātmye bahvīśvaramāhātmyāni
Accusativebahvīśvaramāhātmyam bahvīśvaramāhātmye bahvīśvaramāhātmyāni
Instrumentalbahvīśvaramāhātmyena bahvīśvaramāhātmyābhyām bahvīśvaramāhātmyaiḥ
Dativebahvīśvaramāhātmyāya bahvīśvaramāhātmyābhyām bahvīśvaramāhātmyebhyaḥ
Ablativebahvīśvaramāhātmyāt bahvīśvaramāhātmyābhyām bahvīśvaramāhātmyebhyaḥ
Genitivebahvīśvaramāhātmyasya bahvīśvaramāhātmyayoḥ bahvīśvaramāhātmyānām
Locativebahvīśvaramāhātmye bahvīśvaramāhātmyayoḥ bahvīśvaramāhātmyeṣu

Compound bahvīśvaramāhātmya -

Adverb -bahvīśvaramāhātmyam -bahvīśvaramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria