Declension table of ?bahvīśvara

Deva

MasculineSingularDualPlural
Nominativebahvīśvaraḥ bahvīśvarau bahvīśvarāḥ
Vocativebahvīśvara bahvīśvarau bahvīśvarāḥ
Accusativebahvīśvaram bahvīśvarau bahvīśvarān
Instrumentalbahvīśvareṇa bahvīśvarābhyām bahvīśvaraiḥ bahvīśvarebhiḥ
Dativebahvīśvarāya bahvīśvarābhyām bahvīśvarebhyaḥ
Ablativebahvīśvarāt bahvīśvarābhyām bahvīśvarebhyaḥ
Genitivebahvīśvarasya bahvīśvarayoḥ bahvīśvarāṇām
Locativebahvīśvare bahvīśvarayoḥ bahvīśvareṣu

Compound bahvīśvara -

Adverb -bahvīśvaram -bahvīśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria