Declension table of ?bahvaśva

Deva

MasculineSingularDualPlural
Nominativebahvaśvaḥ bahvaśvau bahvaśvāḥ
Vocativebahvaśva bahvaśvau bahvaśvāḥ
Accusativebahvaśvam bahvaśvau bahvaśvān
Instrumentalbahvaśvena bahvaśvābhyām bahvaśvaiḥ bahvaśvebhiḥ
Dativebahvaśvāya bahvaśvābhyām bahvaśvebhyaḥ
Ablativebahvaśvāt bahvaśvābhyām bahvaśvebhyaḥ
Genitivebahvaśvasya bahvaśvayoḥ bahvaśvānām
Locativebahvaśve bahvaśvayoḥ bahvaśveṣu

Compound bahvaśva -

Adverb -bahvaśvam -bahvaśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria