Declension table of ?bahvavarodha

Deva

MasculineSingularDualPlural
Nominativebahvavarodhaḥ bahvavarodhau bahvavarodhāḥ
Vocativebahvavarodha bahvavarodhau bahvavarodhāḥ
Accusativebahvavarodham bahvavarodhau bahvavarodhān
Instrumentalbahvavarodhena bahvavarodhābhyām bahvavarodhaiḥ bahvavarodhebhiḥ
Dativebahvavarodhāya bahvavarodhābhyām bahvavarodhebhyaḥ
Ablativebahvavarodhāt bahvavarodhābhyām bahvavarodhebhyaḥ
Genitivebahvavarodhasya bahvavarodhayoḥ bahvavarodhānām
Locativebahvavarodhe bahvavarodhayoḥ bahvavarodheṣu

Compound bahvavarodha -

Adverb -bahvavarodham -bahvavarodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria