Declension table of ?bahvauṣadhika

Deva

NeuterSingularDualPlural
Nominativebahvauṣadhikam bahvauṣadhike bahvauṣadhikāni
Vocativebahvauṣadhika bahvauṣadhike bahvauṣadhikāni
Accusativebahvauṣadhikam bahvauṣadhike bahvauṣadhikāni
Instrumentalbahvauṣadhikena bahvauṣadhikābhyām bahvauṣadhikaiḥ
Dativebahvauṣadhikāya bahvauṣadhikābhyām bahvauṣadhikebhyaḥ
Ablativebahvauṣadhikāt bahvauṣadhikābhyām bahvauṣadhikebhyaḥ
Genitivebahvauṣadhikasya bahvauṣadhikayoḥ bahvauṣadhikānām
Locativebahvauṣadhike bahvauṣadhikayoḥ bahvauṣadhikeṣu

Compound bahvauṣadhika -

Adverb -bahvauṣadhikam -bahvauṣadhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria