Declension table of ?bahvapatya

Deva

MasculineSingularDualPlural
Nominativebahvapatyaḥ bahvapatyau bahvapatyāḥ
Vocativebahvapatya bahvapatyau bahvapatyāḥ
Accusativebahvapatyam bahvapatyau bahvapatyān
Instrumentalbahvapatyena bahvapatyābhyām bahvapatyaiḥ bahvapatyebhiḥ
Dativebahvapatyāya bahvapatyābhyām bahvapatyebhyaḥ
Ablativebahvapatyāt bahvapatyābhyām bahvapatyebhyaḥ
Genitivebahvapatyasya bahvapatyayoḥ bahvapatyānām
Locativebahvapatye bahvapatyayoḥ bahvapatyeṣu

Compound bahvapatya -

Adverb -bahvapatyam -bahvapatyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria