Declension table of ?bahvapāya

Deva

MasculineSingularDualPlural
Nominativebahvapāyaḥ bahvapāyau bahvapāyāḥ
Vocativebahvapāya bahvapāyau bahvapāyāḥ
Accusativebahvapāyam bahvapāyau bahvapāyān
Instrumentalbahvapāyena bahvapāyābhyām bahvapāyaiḥ bahvapāyebhiḥ
Dativebahvapāyāya bahvapāyābhyām bahvapāyebhyaḥ
Ablativebahvapāyāt bahvapāyābhyām bahvapāyebhyaḥ
Genitivebahvapāyasya bahvapāyayoḥ bahvapāyānām
Locativebahvapāye bahvapāyayoḥ bahvapāyeṣu

Compound bahvapāya -

Adverb -bahvapāyam -bahvapāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria