Declension table of ?bahvanartha

Deva

NeuterSingularDualPlural
Nominativebahvanartham bahvanarthe bahvanarthāni
Vocativebahvanartha bahvanarthe bahvanarthāni
Accusativebahvanartham bahvanarthe bahvanarthāni
Instrumentalbahvanarthena bahvanarthābhyām bahvanarthaiḥ
Dativebahvanarthāya bahvanarthābhyām bahvanarthebhyaḥ
Ablativebahvanarthāt bahvanarthābhyām bahvanarthebhyaḥ
Genitivebahvanarthasya bahvanarthayoḥ bahvanarthānām
Locativebahvanarthe bahvanarthayoḥ bahvanartheṣu

Compound bahvanartha -

Adverb -bahvanartham -bahvanarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria