Declension table of ?bahvakṣaratva

Deva

NeuterSingularDualPlural
Nominativebahvakṣaratvam bahvakṣaratve bahvakṣaratvāni
Vocativebahvakṣaratva bahvakṣaratve bahvakṣaratvāni
Accusativebahvakṣaratvam bahvakṣaratve bahvakṣaratvāni
Instrumentalbahvakṣaratvena bahvakṣaratvābhyām bahvakṣaratvaiḥ
Dativebahvakṣaratvāya bahvakṣaratvābhyām bahvakṣaratvebhyaḥ
Ablativebahvakṣaratvāt bahvakṣaratvābhyām bahvakṣaratvebhyaḥ
Genitivebahvakṣaratvasya bahvakṣaratvayoḥ bahvakṣaratvānām
Locativebahvakṣaratve bahvakṣaratvayoḥ bahvakṣaratveṣu

Compound bahvakṣaratva -

Adverb -bahvakṣaratvam -bahvakṣaratvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria