Declension table of ?bahvakṣarāntya

Deva

NeuterSingularDualPlural
Nominativebahvakṣarāntyam bahvakṣarāntye bahvakṣarāntyāni
Vocativebahvakṣarāntya bahvakṣarāntye bahvakṣarāntyāni
Accusativebahvakṣarāntyam bahvakṣarāntye bahvakṣarāntyāni
Instrumentalbahvakṣarāntyena bahvakṣarāntyābhyām bahvakṣarāntyaiḥ
Dativebahvakṣarāntyāya bahvakṣarāntyābhyām bahvakṣarāntyebhyaḥ
Ablativebahvakṣarāntyāt bahvakṣarāntyābhyām bahvakṣarāntyebhyaḥ
Genitivebahvakṣarāntyasya bahvakṣarāntyayoḥ bahvakṣarāntyānām
Locativebahvakṣarāntye bahvakṣarāntyayoḥ bahvakṣarāntyeṣu

Compound bahvakṣarāntya -

Adverb -bahvakṣarāntyam -bahvakṣarāntyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria