Declension table of ?bahvakṣarāntya

Deva

MasculineSingularDualPlural
Nominativebahvakṣarāntyaḥ bahvakṣarāntyau bahvakṣarāntyāḥ
Vocativebahvakṣarāntya bahvakṣarāntyau bahvakṣarāntyāḥ
Accusativebahvakṣarāntyam bahvakṣarāntyau bahvakṣarāntyān
Instrumentalbahvakṣarāntyena bahvakṣarāntyābhyām bahvakṣarāntyaiḥ bahvakṣarāntyebhiḥ
Dativebahvakṣarāntyāya bahvakṣarāntyābhyām bahvakṣarāntyebhyaḥ
Ablativebahvakṣarāntyāt bahvakṣarāntyābhyām bahvakṣarāntyebhyaḥ
Genitivebahvakṣarāntyasya bahvakṣarāntyayoḥ bahvakṣarāntyānām
Locativebahvakṣarāntye bahvakṣarāntyayoḥ bahvakṣarāntyeṣu

Compound bahvakṣarāntya -

Adverb -bahvakṣarāntyam -bahvakṣarāntyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria