Declension table of ?bahvakṣara

Deva

NeuterSingularDualPlural
Nominativebahvakṣaram bahvakṣare bahvakṣarāṇi
Vocativebahvakṣara bahvakṣare bahvakṣarāṇi
Accusativebahvakṣaram bahvakṣare bahvakṣarāṇi
Instrumentalbahvakṣareṇa bahvakṣarābhyām bahvakṣaraiḥ
Dativebahvakṣarāya bahvakṣarābhyām bahvakṣarebhyaḥ
Ablativebahvakṣarāt bahvakṣarābhyām bahvakṣarebhyaḥ
Genitivebahvakṣarasya bahvakṣarayoḥ bahvakṣarāṇām
Locativebahvakṣare bahvakṣarayoḥ bahvakṣareṣu

Compound bahvakṣara -

Adverb -bahvakṣaram -bahvakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria