Declension table of ?bahvakṣara

Deva

MasculineSingularDualPlural
Nominativebahvakṣaraḥ bahvakṣarau bahvakṣarāḥ
Vocativebahvakṣara bahvakṣarau bahvakṣarāḥ
Accusativebahvakṣaram bahvakṣarau bahvakṣarān
Instrumentalbahvakṣareṇa bahvakṣarābhyām bahvakṣaraiḥ bahvakṣarebhiḥ
Dativebahvakṣarāya bahvakṣarābhyām bahvakṣarebhyaḥ
Ablativebahvakṣarāt bahvakṣarābhyām bahvakṣarebhyaḥ
Genitivebahvakṣarasya bahvakṣarayoḥ bahvakṣarāṇām
Locativebahvakṣare bahvakṣarayoḥ bahvakṣareṣu

Compound bahvakṣara -

Adverb -bahvakṣaram -bahvakṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria