Declension table of ?bahvajavika

Deva

MasculineSingularDualPlural
Nominativebahvajavikaḥ bahvajavikau bahvajavikāḥ
Vocativebahvajavika bahvajavikau bahvajavikāḥ
Accusativebahvajavikam bahvajavikau bahvajavikān
Instrumentalbahvajavikena bahvajavikābhyām bahvajavikaiḥ bahvajavikebhiḥ
Dativebahvajavikāya bahvajavikābhyām bahvajavikebhyaḥ
Ablativebahvajavikāt bahvajavikābhyām bahvajavikebhyaḥ
Genitivebahvajavikasya bahvajavikayoḥ bahvajavikānām
Locativebahvajavike bahvajavikayoḥ bahvajavikeṣu

Compound bahvajavika -

Adverb -bahvajavikam -bahvajavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria