Declension table of ?bahvacka

Deva

NeuterSingularDualPlural
Nominativebahvackam bahvacke bahvackāni
Vocativebahvacka bahvacke bahvackāni
Accusativebahvackam bahvacke bahvackāni
Instrumentalbahvackena bahvackābhyām bahvackaiḥ
Dativebahvackāya bahvackābhyām bahvackebhyaḥ
Ablativebahvackāt bahvackābhyām bahvackebhyaḥ
Genitivebahvackasya bahvackayoḥ bahvackānām
Locativebahvacke bahvackayoḥ bahvackeṣu

Compound bahvacka -

Adverb -bahvackam -bahvackāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria