Declension table of ?bahvac

Deva

MasculineSingularDualPlural
Nominativebahvaṅ bahvañcau bahvañcaḥ
Vocativebahvaṅ bahvañcau bahvañcaḥ
Accusativebahvañcam bahvañcau bahūcaḥ
Instrumentalbahūcā bahvagbhyām bahvagbhiḥ
Dativebahūce bahvagbhyām bahvagbhyaḥ
Ablativebahūcaḥ bahvagbhyām bahvagbhyaḥ
Genitivebahūcaḥ bahūcoḥ bahūcām
Locativebahūci bahūcoḥ bahvakṣu

Compound bahvak -

Adverb -bahvaṅ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria