Declension table of ?bahvabaddhapralāpin

Deva

NeuterSingularDualPlural
Nominativebahvabaddhapralāpi bahvabaddhapralāpinī bahvabaddhapralāpīni
Vocativebahvabaddhapralāpin bahvabaddhapralāpi bahvabaddhapralāpinī bahvabaddhapralāpīni
Accusativebahvabaddhapralāpi bahvabaddhapralāpinī bahvabaddhapralāpīni
Instrumentalbahvabaddhapralāpinā bahvabaddhapralāpibhyām bahvabaddhapralāpibhiḥ
Dativebahvabaddhapralāpine bahvabaddhapralāpibhyām bahvabaddhapralāpibhyaḥ
Ablativebahvabaddhapralāpinaḥ bahvabaddhapralāpibhyām bahvabaddhapralāpibhyaḥ
Genitivebahvabaddhapralāpinaḥ bahvabaddhapralāpinoḥ bahvabaddhapralāpinām
Locativebahvabaddhapralāpini bahvabaddhapralāpinoḥ bahvabaddhapralāpiṣu

Compound bahvabaddhapralāpi -

Adverb -bahvabaddhapralāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria