Declension table of ?bahvabaddhapralāpin

Deva

MasculineSingularDualPlural
Nominativebahvabaddhapralāpī bahvabaddhapralāpinau bahvabaddhapralāpinaḥ
Vocativebahvabaddhapralāpin bahvabaddhapralāpinau bahvabaddhapralāpinaḥ
Accusativebahvabaddhapralāpinam bahvabaddhapralāpinau bahvabaddhapralāpinaḥ
Instrumentalbahvabaddhapralāpinā bahvabaddhapralāpibhyām bahvabaddhapralāpibhiḥ
Dativebahvabaddhapralāpine bahvabaddhapralāpibhyām bahvabaddhapralāpibhyaḥ
Ablativebahvabaddhapralāpinaḥ bahvabaddhapralāpibhyām bahvabaddhapralāpibhyaḥ
Genitivebahvabaddhapralāpinaḥ bahvabaddhapralāpinoḥ bahvabaddhapralāpinām
Locativebahvabaddhapralāpini bahvabaddhapralāpinoḥ bahvabaddhapralāpiṣu

Compound bahvabaddhapralāpi -

Adverb -bahvabaddhapralāpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria