Declension table of ?bahvāśinī

Deva

FeminineSingularDualPlural
Nominativebahvāśinī bahvāśinyau bahvāśinyaḥ
Vocativebahvāśini bahvāśinyau bahvāśinyaḥ
Accusativebahvāśinīm bahvāśinyau bahvāśinīḥ
Instrumentalbahvāśinyā bahvāśinībhyām bahvāśinībhiḥ
Dativebahvāśinyai bahvāśinībhyām bahvāśinībhyaḥ
Ablativebahvāśinyāḥ bahvāśinībhyām bahvāśinībhyaḥ
Genitivebahvāśinyāḥ bahvāśinyoḥ bahvāśinīnām
Locativebahvāśinyām bahvāśinyoḥ bahvāśinīṣu

Compound bahvāśini - bahvāśinī -

Adverb -bahvāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria