Declension table of ?bahvāśin

Deva

MasculineSingularDualPlural
Nominativebahvāśī bahvāśinau bahvāśinaḥ
Vocativebahvāśin bahvāśinau bahvāśinaḥ
Accusativebahvāśinam bahvāśinau bahvāśinaḥ
Instrumentalbahvāśinā bahvāśibhyām bahvāśibhiḥ
Dativebahvāśine bahvāśibhyām bahvāśibhyaḥ
Ablativebahvāśinaḥ bahvāśibhyām bahvāśibhyaḥ
Genitivebahvāśinaḥ bahvāśinoḥ bahvāśinām
Locativebahvāśini bahvāśinoḥ bahvāśiṣu

Compound bahvāśi -

Adverb -bahvāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria