Declension table of ?bahvāścaryamayī

Deva

FeminineSingularDualPlural
Nominativebahvāścaryamayī bahvāścaryamayyau bahvāścaryamayyaḥ
Vocativebahvāścaryamayi bahvāścaryamayyau bahvāścaryamayyaḥ
Accusativebahvāścaryamayīm bahvāścaryamayyau bahvāścaryamayīḥ
Instrumentalbahvāścaryamayyā bahvāścaryamayībhyām bahvāścaryamayībhiḥ
Dativebahvāścaryamayyai bahvāścaryamayībhyām bahvāścaryamayībhyaḥ
Ablativebahvāścaryamayyāḥ bahvāścaryamayībhyām bahvāścaryamayībhyaḥ
Genitivebahvāścaryamayyāḥ bahvāścaryamayyoḥ bahvāścaryamayīṇām
Locativebahvāścaryamayyām bahvāścaryamayyoḥ bahvāścaryamayīṣu

Compound bahvāścaryamayi - bahvāścaryamayī -

Adverb -bahvāścaryamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria