Declension table of ?bahvāścaryamaya

Deva

MasculineSingularDualPlural
Nominativebahvāścaryamayaḥ bahvāścaryamayau bahvāścaryamayāḥ
Vocativebahvāścaryamaya bahvāścaryamayau bahvāścaryamayāḥ
Accusativebahvāścaryamayam bahvāścaryamayau bahvāścaryamayān
Instrumentalbahvāścaryamayeṇa bahvāścaryamayābhyām bahvāścaryamayaiḥ bahvāścaryamayebhiḥ
Dativebahvāścaryamayāya bahvāścaryamayābhyām bahvāścaryamayebhyaḥ
Ablativebahvāścaryamayāt bahvāścaryamayābhyām bahvāścaryamayebhyaḥ
Genitivebahvāścaryamayasya bahvāścaryamayayoḥ bahvāścaryamayāṇām
Locativebahvāścaryamaye bahvāścaryamayayoḥ bahvāścaryamayeṣu

Compound bahvāścaryamaya -

Adverb -bahvāścaryamayam -bahvāścaryamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria