Declension table of ?bahvāścarya

Deva

NeuterSingularDualPlural
Nominativebahvāścaryam bahvāścarye bahvāścaryāṇi
Vocativebahvāścarya bahvāścarye bahvāścaryāṇi
Accusativebahvāścaryam bahvāścarye bahvāścaryāṇi
Instrumentalbahvāścaryeṇa bahvāścaryābhyām bahvāścaryaiḥ
Dativebahvāścaryāya bahvāścaryābhyām bahvāścaryebhyaḥ
Ablativebahvāścaryāt bahvāścaryābhyām bahvāścaryebhyaḥ
Genitivebahvāścaryasya bahvāścaryayoḥ bahvāścaryāṇām
Locativebahvāścarye bahvāścaryayoḥ bahvāścaryeṣu

Compound bahvāścarya -

Adverb -bahvāścaryam -bahvāścaryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria