Declension table of ?bahvāsintva

Deva

NeuterSingularDualPlural
Nominativebahvāsintvam bahvāsintve bahvāsintvāni
Vocativebahvāsintva bahvāsintve bahvāsintvāni
Accusativebahvāsintvam bahvāsintve bahvāsintvāni
Instrumentalbahvāsintvena bahvāsintvābhyām bahvāsintvaiḥ
Dativebahvāsintvāya bahvāsintvābhyām bahvāsintvebhyaḥ
Ablativebahvāsintvāt bahvāsintvābhyām bahvāsintvebhyaḥ
Genitivebahvāsintvasya bahvāsintvayoḥ bahvāsintvānām
Locativebahvāsintve bahvāsintvayoḥ bahvāsintveṣu

Compound bahvāsintva -

Adverb -bahvāsintvam -bahvāsintvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria