Declension table of ?bahvādinī

Deva

FeminineSingularDualPlural
Nominativebahvādinī bahvādinyau bahvādinyaḥ
Vocativebahvādini bahvādinyau bahvādinyaḥ
Accusativebahvādinīm bahvādinyau bahvādinīḥ
Instrumentalbahvādinyā bahvādinībhyām bahvādinībhiḥ
Dativebahvādinyai bahvādinībhyām bahvādinībhyaḥ
Ablativebahvādinyāḥ bahvādinībhyām bahvādinībhyaḥ
Genitivebahvādinyāḥ bahvādinyoḥ bahvādinīnām
Locativebahvādinyām bahvādinyoḥ bahvādinīṣu

Compound bahvādini - bahvādinī -

Adverb -bahvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria