Declension table of ?bahvṛcasandhyābhāṣya

Deva

NeuterSingularDualPlural
Nominativebahvṛcasandhyābhāṣyam bahvṛcasandhyābhāṣye bahvṛcasandhyābhāṣyāṇi
Vocativebahvṛcasandhyābhāṣya bahvṛcasandhyābhāṣye bahvṛcasandhyābhāṣyāṇi
Accusativebahvṛcasandhyābhāṣyam bahvṛcasandhyābhāṣye bahvṛcasandhyābhāṣyāṇi
Instrumentalbahvṛcasandhyābhāṣyeṇa bahvṛcasandhyābhāṣyābhyām bahvṛcasandhyābhāṣyaiḥ
Dativebahvṛcasandhyābhāṣyāya bahvṛcasandhyābhāṣyābhyām bahvṛcasandhyābhāṣyebhyaḥ
Ablativebahvṛcasandhyābhāṣyāt bahvṛcasandhyābhāṣyābhyām bahvṛcasandhyābhāṣyebhyaḥ
Genitivebahvṛcasandhyābhāṣyasya bahvṛcasandhyābhāṣyayoḥ bahvṛcasandhyābhāṣyāṇām
Locativebahvṛcasandhyābhāṣye bahvṛcasandhyābhāṣyayoḥ bahvṛcasandhyābhāṣyeṣu

Compound bahvṛcasandhyābhāṣya -

Adverb -bahvṛcasandhyābhāṣyam -bahvṛcasandhyābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria