Declension table of ?bahvṛcakārikā

Deva

FeminineSingularDualPlural
Nominativebahvṛcakārikā bahvṛcakārike bahvṛcakārikāḥ
Vocativebahvṛcakārike bahvṛcakārike bahvṛcakārikāḥ
Accusativebahvṛcakārikām bahvṛcakārike bahvṛcakārikāḥ
Instrumentalbahvṛcakārikayā bahvṛcakārikābhyām bahvṛcakārikābhiḥ
Dativebahvṛcakārikāyai bahvṛcakārikābhyām bahvṛcakārikābhyaḥ
Ablativebahvṛcakārikāyāḥ bahvṛcakārikābhyām bahvṛcakārikābhyaḥ
Genitivebahvṛcakārikāyāḥ bahvṛcakārikayoḥ bahvṛcakārikāṇām
Locativebahvṛcakārikāyām bahvṛcakārikayoḥ bahvṛcakārikāsu

Adverb -bahvṛcakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria