Declension table of ?bahvṛcabrāhmaṇa

Deva

NeuterSingularDualPlural
Nominativebahvṛcabrāhmaṇam bahvṛcabrāhmaṇe bahvṛcabrāhmaṇāni
Vocativebahvṛcabrāhmaṇa bahvṛcabrāhmaṇe bahvṛcabrāhmaṇāni
Accusativebahvṛcabrāhmaṇam bahvṛcabrāhmaṇe bahvṛcabrāhmaṇāni
Instrumentalbahvṛcabrāhmaṇena bahvṛcabrāhmaṇābhyām bahvṛcabrāhmaṇaiḥ
Dativebahvṛcabrāhmaṇāya bahvṛcabrāhmaṇābhyām bahvṛcabrāhmaṇebhyaḥ
Ablativebahvṛcabrāhmaṇāt bahvṛcabrāhmaṇābhyām bahvṛcabrāhmaṇebhyaḥ
Genitivebahvṛcabrāhmaṇasya bahvṛcabrāhmaṇayoḥ bahvṛcabrāhmaṇānām
Locativebahvṛcabrāhmaṇe bahvṛcabrāhmaṇayoḥ bahvṛcabrāhmaṇeṣu

Compound bahvṛcabrāhmaṇa -

Adverb -bahvṛcabrāhmaṇam -bahvṛcabrāhmaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria