Declension table of ?bahvṛcāhnikopaniṣad

Deva

FeminineSingularDualPlural
Nominativebahvṛcāhnikopaniṣat bahvṛcāhnikopaniṣadau bahvṛcāhnikopaniṣadaḥ
Vocativebahvṛcāhnikopaniṣat bahvṛcāhnikopaniṣadau bahvṛcāhnikopaniṣadaḥ
Accusativebahvṛcāhnikopaniṣadam bahvṛcāhnikopaniṣadau bahvṛcāhnikopaniṣadaḥ
Instrumentalbahvṛcāhnikopaniṣadā bahvṛcāhnikopaniṣadbhyām bahvṛcāhnikopaniṣadbhiḥ
Dativebahvṛcāhnikopaniṣade bahvṛcāhnikopaniṣadbhyām bahvṛcāhnikopaniṣadbhyaḥ
Ablativebahvṛcāhnikopaniṣadaḥ bahvṛcāhnikopaniṣadbhyām bahvṛcāhnikopaniṣadbhyaḥ
Genitivebahvṛcāhnikopaniṣadaḥ bahvṛcāhnikopaniṣadoḥ bahvṛcāhnikopaniṣadām
Locativebahvṛcāhnikopaniṣadi bahvṛcāhnikopaniṣadoḥ bahvṛcāhnikopaniṣatsu

Compound bahvṛcāhnikopaniṣat -

Adverb -bahvṛcāhnikopaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria