Declension table of ?bahvṛcaṣoḍaśakarmamantravivaraṇa

Deva

NeuterSingularDualPlural
Nominativebahvṛcaṣoḍaśakarmamantravivaraṇam bahvṛcaṣoḍaśakarmamantravivaraṇe bahvṛcaṣoḍaśakarmamantravivaraṇāni
Vocativebahvṛcaṣoḍaśakarmamantravivaraṇa bahvṛcaṣoḍaśakarmamantravivaraṇe bahvṛcaṣoḍaśakarmamantravivaraṇāni
Accusativebahvṛcaṣoḍaśakarmamantravivaraṇam bahvṛcaṣoḍaśakarmamantravivaraṇe bahvṛcaṣoḍaśakarmamantravivaraṇāni
Instrumentalbahvṛcaṣoḍaśakarmamantravivaraṇena bahvṛcaṣoḍaśakarmamantravivaraṇābhyām bahvṛcaṣoḍaśakarmamantravivaraṇaiḥ
Dativebahvṛcaṣoḍaśakarmamantravivaraṇāya bahvṛcaṣoḍaśakarmamantravivaraṇābhyām bahvṛcaṣoḍaśakarmamantravivaraṇebhyaḥ
Ablativebahvṛcaṣoḍaśakarmamantravivaraṇāt bahvṛcaṣoḍaśakarmamantravivaraṇābhyām bahvṛcaṣoḍaśakarmamantravivaraṇebhyaḥ
Genitivebahvṛcaṣoḍaśakarmamantravivaraṇasya bahvṛcaṣoḍaśakarmamantravivaraṇayoḥ bahvṛcaṣoḍaśakarmamantravivaraṇānām
Locativebahvṛcaṣoḍaśakarmamantravivaraṇe bahvṛcaṣoḍaśakarmamantravivaraṇayoḥ bahvṛcaṣoḍaśakarmamantravivaraṇeṣu

Compound bahvṛcaṣoḍaśakarmamantravivaraṇa -

Adverb -bahvṛcaṣoḍaśakarmamantravivaraṇam -bahvṛcaṣoḍaśakarmamantravivaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria